A 1173-21(7) Jyoti(ṣ)ānandastava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1173/21
Title: Jyoti[ṣ]ānandastava
Dimensions: 24 x 8 cm x 25 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/356
Remarks:
Reel No. A 1173-21 Inventory No. 97830
Title Jyoti[ṣ]ānandastava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material thyasaphu
State incomplete
Size 24.0 x 8.0 cm
Folios *25
Lines per Folio 8
Place of Deposit NAK
Accession No. 8/356
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
namaste nirmmalaṃ devaṃ namaste jñānarupiṇam |
namaste jyotirupañca niskalañ(!) ca namostu te || 1 ||
ādhāre tiṣṭhate (!) jyotiḥ sūryamaṇḍala bheditam |
somacakrantadūrddhaṃñca tadūrddhañca śivārcanam | 2 ||
sva āsanastu karttavyaṃ padmāsanamanuttamaṃ |
tatra mantrīsanaṃ (!) kṛtvā pañcapretāsanaṃ śuabham || 3 ||
prāṇāyāmam pravakṣāmi svādhāre yojitaṃ japet |
brahmā tu pūrakaṃ yasya kumbhako viṣṇudevatā || 4 ||
recakāgnisvarupañca śivaśaktiṃ samuddharet |
paścimābhimukhaṃ liṅgaṃ pūrako brahmamaṇdalaṃ || 5 || (exp.22a1:22b1)
End
somacakraṃ mahādevi pūrṇṇapīṭhaṃ manoharam |
brahmaśaktirmahādevī bhageśvarī namostu te || 26 ||
trikūṭāni samāhṛtya tridaśākṣaram uddharet |
tūryabījaṃ mahādevi brahmakhaṇḍendvalaṅkṛtam || 27 ||
eṣā mantramahāvidyā parambā śaktirūpiṇīṃ ||
kūṭamekaṃ sthitaṃ devī bhukti mukti phalapradām || 28 ||
somasūryāgnipīṭhañca dāḍimīkusumopamām |
pāśāṅkuśa trinetrañca pañcabāṇadhanurdharām || 29 ||
brahmacakraṃ(!) sthitaṃ nityaṃ jñānaśakti svarupiṇīm |
oḍiyāna (!) mahādevi… (exp.24b:1–6)
Colophon
śrī namaḥ iti ‥ śrījyotiśāstre … (exp.25:1)
Microfilm Details
Reel No. A1173/21
Date of Filming 18-01-1987
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by AiSh\RA(MS)
Date 24-11-2003
Bibliography