A 1173-21(7) Jyoti(ṣ)ānandastava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1173/21
Title: Jyoti[ṣ]ānandastava
Dimensions: 24 x 8 cm x 25 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/356
Remarks:


Reel No. A 1173-21 Inventory No. 97830

Title Jyoti[ṣ]ānandastava

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 24.0 x 8.0 cm

Folios *25

Lines per Folio 8

Place of Deposit NAK

Accession No. 8/356

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

namaste nirmmalaṃ devaṃ namaste jñānarupiṇam |

namaste jyotirupañca niskalañ(!) ca namostu te || 1 ||

ādhāre tiṣṭhate (!) jyotiḥ sūryamaṇḍala bheditam |

somacakrantadūrddhaṃñca tadūrddhañca śivārcanam | 2 ||

sva āsanastu karttavyaṃ padmāsanamanuttamaṃ |

tatra mantrīsanaṃ (!) kṛtvā pañcapretāsanaṃ śuabham || 3 ||

prāṇāyāmam pravakṣāmi svādhāre yojitaṃ japet |

brahmā tu pūrakaṃ yasya kumbhako viṣṇudevatā || 4 ||

recakāgnisvarupañca śivaśaktiṃ samuddharet |

paścimābhimukhaṃ liṅgaṃ pūrako brahmamaṇdalaṃ || 5 || (exp.22a1:22b1)

End

somacakraṃ mahādevi pūrṇṇapīṭhaṃ manoharam |

brahmaśaktirmahādevī bhageśvarī namostu te || 26 ||

trikūṭāni samāhṛtya tridaśākṣaram uddharet |

tūryabījaṃ mahādevi brahmakhaṇḍendvalaṅkṛtam || 27 ||

eṣā mantramahāvidyā parambā śaktirūpiṇīṃ ||

kūṭamekaṃ sthitaṃ devī bhukti mukti phalapradām || 28 ||

somasūryāgnipīṭhañca dāḍimīkusumopamām |

pāśāṅkuśa trinetrañca pañcabāṇadhanurdharām || 29 ||

brahmacakraṃ(!) sthitaṃ nityaṃ jñānaśakti svarupiṇīm |

oḍiyāna (!) mahādevi… (exp.24b:1–6)

Colophon

śrī namaḥ iti ‥ śrījyotiśāstre … (exp.25:1)

Microfilm Details

Reel No. A1173/21

Date of Filming 18-01-1987

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by AiSh\RA(MS)

Date 24-11-2003

Bibliography